अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 2
अन्विद॑नुमते॒ त्वं मंस॑से॒ शं च॑ नस्कृधि। जुषस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥
स्वर सहित पद पाठअनु॑ । इत् । अ॒नु॒ऽम॒ते॒ । त्वम् । मंस॑से । शम् । च॒ । न॒: । कृ॒धि॒ । जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । र॒रा॒स्व॒। न॒: ॥२१.२॥
स्वर रहित मन्त्र
अन्विदनुमते त्वं मंससे शं च नस्कृधि। जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥
स्वर रहित पद पाठअनु । इत् । अनुऽमते । त्वम् । मंससे । शम् । च । न: । कृधि । जुषस्व । हव्यम् । आऽहुतम् । प्रऽजाम् । देवि । ररास्व। न: ॥२१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 2
भाषार्थ -
(अनुमते) हे अनुकूल मति वाली पत्नी ! (त्वम्) तू (अनुमंससे इत्) अनुकूल रूपता को ही अनुकूलरूप मानती है, (च) और इस प्रकार (नः) हमें तू (शम्) सुख शान्ति (कृधि) प्रदान कर (देवि) हे देवि ! पत्नी ! (आहुतम्) आहुतिरूप में आहुत हुई (हव्यम्) वीर्यरूपी हवि की (जुषस्व) प्रीतिपूर्वक रक्षा कर, (नः) और हमें (प्रजाम्) प्रशस्त अपत्य (ररास्व) प्रदान कर।
टिप्पणी -
[प्रजाम्= प्र (प्रशस्त) + जाः (अपत्यनाम निघं० १।२)। आहुतम् “पञ्चम्यामाहुतौ, आपः पुरुषवचसो१ भवन्ति" (अ० ५ खण्ड८; ९ सन्दर्भ १,२,४)। मन्त्र में गर्भाधानाहुति अभिप्रेत है, गर्भाधान संस्कार विधिपूर्वक निरुक्त में भी "अनुमति" आदि को देवपत्नीरूप में माना है, न कि चन्द्रमा की कला विशेष। यथा “अनुमतिः राकेति देवपत्न्यौ" इति नैरुक्तः। "पौर्णमास्यौ" इति याज्ञिकाः (११।३।३०)]। [१. योषा वाव गौतमाग्निः तस्या उपस्थ एव समित्, यदुपमन्त्रयते सु धूमः, योनिरर्चिः, यदन्तः करोति तेऽङ्गाराः अभिनन्दा विस्फुलिङ्गाः ||१|| तस्मिन्नेतस्मिन्नग्नौ देवा रेती जुहूति, तस्या आहुतेर्गर्भः सम्भवति ॥२॥ इत्यष्टमः खण्डः॥ इति तु पञ्चम्यामाहूतौ आपः पुरुषवचसो भवन्तीति। स उल्वावृतो गर्भो देश वा 'नव वा मासान् अन्तः शयित्वा यावद्वाथ जायते ॥१॥]