अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 3
अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्। तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठअनु॑ । म॒न्य॒ता॒म् । अ॒नु॒ऽमन्य॑मान: । प्र॒जाऽव॑न्तम् । र॒यिम् । अक्षी॑यमाणम् । तस्य॑ । व॒यम् । हेड॑सि । मा । अपि॑ । भू॒म॒ । सु॒ऽमृ॒डी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥२१.३॥
स्वर रहित मन्त्र
अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम्। तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥
स्वर रहित पद पाठअनु । मन्यताम् । अनुऽमन्यमान: । प्रजाऽवन्तम् । रयिम् । अक्षीयमाणम् । तस्य । वयम् । हेडसि । मा । अपि । भूम । सुऽमृडीके । अस्य । सुऽमतौ । स्याम ॥२१.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 3
भाषार्थ -
(अनुमन्यमानः) [अनुमति - पत्नी द्वारा] अनुकूलरूप में माना गया पति, (प्रजावन्तम्) प्रजासमेत (अक्षीयमाणम् रयिम्) न क्षीण होने वाले अर्थात् प्रभूत धन की (अनुमन्यताम्) स्वीकृति हमें प्रदान करे। (तस्य) उस पति के (हेडसि) क्रोध में (अपि) भी (वयम्) हम गृहवासी (मा भूम) न हों, (अस्य) ताकि इस पति द्वारा (सुमृडीके) प्रदत्त उत्तम-सुख मैं, तथा [इस की] (सुमती) सुमति में (स्याम) हम हों।
टिप्पणी -
[२१ वें सूक्त के "सायण" प्रदिष्ट पाठों, तथा शाखान्तर प्रदिष्ट पाठों में बहुत भेद पाया जाता है। इस लिये अर्थ अनिश्चित है]।