Loading...
अथर्ववेद > काण्ड 7 > सूक्त 50

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 3
    सूक्त - अङ्गिराः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - विजय सूक्त

    ईडे॑ अ॒ग्निं स्वाव॑सुं॒ नमो॑भिरि॒ह प्र॑स॒क्तो वि च॑यत्कृ॒तं नः॑। रथै॑रिव॒ प्र भ॑रे वा॒जय॑द्भिः प्रदक्षि॒णं म॒रुतां॒ स्तोम॑मृध्याम् ॥

    स्वर सहित पद पाठ

    ईडे॑ । अ॒ग्निम् । स्वऽव॑सुम् । नम॑:ऽभि: । इ॒ह । प्र॒ऽस॒क्त: । वि । च॒य॒त् । कृ॒तम् । न॒: । रथै॑:ऽइव । प्र । भ॒रे॒ । वा॒जय॑त्ऽभि: । प्र॒ऽद॒क्षि॒णम् । म॒रुता॑म् । स्तोम॑म् । ऋ॒ध्या॒म् ॥५२.३॥


    स्वर रहित मन्त्र

    ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः। रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥

    स्वर रहित पद पाठ

    ईडे । अग्निम् । स्वऽवसुम् । नम:ऽभि: । इह । प्रऽसक्त: । वि । चयत् । कृतम् । न: । रथै:ऽइव । प्र । भरे । वाजयत्ऽभि: । प्रऽदक्षिणम् । मरुताम् । स्तोमम् । ऋध्याम् ॥५२.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 3

    भाषार्थ -
    (स्वावसुम्) समग्र सम्पत्ति जिस की अपनी है उस (अग्निम्) सर्वाग्रणी की (नमोभिः) नमस्कारों पूर्वक (ईडे) मैं स्तुति करता हूं, (इह) इस जीवन में (प्रसक्तः) संसर्गप्राप्त अर्थात् सम्बद्ध हुआ वह सर्वाग्रणी (नः) हमारी (कृतम्) कर्मशक्ति का (विचयत्) विशेष चयन करे। (वाजयद्भिः) अन्न संग्रह करने वाले (रथैः) रथों द्वारा (इव) जैसे (प्रभरे) मैं अन्न संग्रह करता हूं, वैसे सैन्यरथों द्वारा मैं (प्रदक्षिणम्) प्रवृद्ध, (मरुताम्, स्तोमम्) सैनिकों की धनराशि को (ऋध्याम्) और बढ़ाऊँ।

    इस भाष्य को एडिट करें
    Top