Loading...
अथर्ववेद > काण्ड 7 > सूक्त 50

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 5
    सूक्त - अङ्गिराः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - विजय सूक्त

    अजै॑षं त्वा॒ संलि॑खित॒मजै॑षमु॒त सं॒रुध॑म्। अविं॒ वृको॒ यथा॒ मथ॑दे॒वा म॑थ्नामि ते कृ॒तम् ॥

    स्वर सहित पद पाठ

    अजैषम् । त्वा । सम्ऽलिख‍ितम् । अजैषम् । उत । सम्ऽरुधम् । अविम् । वृक:। यथा । मथत् । एव । मथ्नामि । ते । कृतम् ॥५२.५॥


    स्वर रहित मन्त्र

    अजैषं त्वा संलिखितमजैषमुत संरुधम्। अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥

    स्वर रहित पद पाठ

    अजैषम् । त्वा । सम्ऽलिख‍ितम् । अजैषम् । उत । सम्ऽरुधम् । अविम् । वृक:। यथा । मथत् । एव । मथ्नामि । ते । कृतम् ॥५२.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 5

    भाषार्थ -
    (त्वा) तुझे (अजैषम्) मैंने जीता है (संलिखितम्) परस्पर-लिखी शर्त के अनुसार, (उत) तथा (अजैषम्) मैंने जीता है (संरुधम्) अवरुद्ध किये [किले आदि] को। (यथा) जैसे (वृकः) भेड़िया (अविम्) भेड़ को (मथत्) मथता है, (एवा) इस प्रकार, (ते) तेरे (कृतम्) किये [शत्रुता के] कर्म को (मथ्नामि) मैं मथता हूँ।

    इस भाष्य को एडिट करें
    Top