अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 8
कृ॒तं मे॒ दक्षि॑णे॒ हस्ते॑ ज॒यो मे॑ स॒व्य आहि॑तः। गो॒जिद्भू॑यासमश्व॒जिद्ध॑नंज॒यो हि॑रण्य॒जित् ॥
स्वर सहित पद पाठकृ॒तम् । मे॒ । दक्षि॑णे । हस्ते॑ । ज॒य: । मे॒ । स॒व्ये । आऽहि॑त: । गो॒ऽजित् । भू॒या॒स॒म् । अ॒श्व॒ऽजित् । ध॒न॒म्ऽज॒य: । हि॒र॒ण्य॒ऽजित् ॥५२.८॥
स्वर रहित मन्त्र
कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः। गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित् ॥
स्वर रहित पद पाठकृतम् । मे । दक्षिणे । हस्ते । जय: । मे । सव्ये । आऽहित: । गोऽजित् । भूयासम् । अश्वऽजित् । धनम्ऽजय: । हिरण्यऽजित् ॥५२.८॥
अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 8
भाषार्थ -
(कृतम्) कर्मशक्ति (मे) मेरे (दक्षिणे हस्ते) दाहिने हाथ में है तो (जयः) विजय (मे) मेरे (सव्ये) बाएं हाथ में (आहितः) निहित है। (गोजित्) गौओं को जीतने वाला, (अश्वजित्) अश्वों को जीतने वाला, (धनंजयः) धनविजयी, (हिरण्यजित्) सुवर्णविजयी (भूयासम्) मैं होऊं।
टिप्पणी -
[दक्षिणे कृतम् = लिखने, खाने, भार उठाने आदि में दाहिना-हाथ कामकारी होता है। कर्मशक्ति द्वारा परिश्रम कर गौ, अश्व, धन, हिरण्य आदि की प्राप्ति होती है, बिना काम किये नहीं]।