Loading...
अथर्ववेद > काण्ड 7 > सूक्त 50

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 50/ मन्त्र 4
    सूक्त - अङ्गिराः देवता - इन्द्रः छन्दः - जगती सूक्तम् - विजय सूक्त

    व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे। अ॒स्मभ्य॑मिन्द्र॒ वरी॑यः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥

    स्वर सहित पद पाठ

    व॒यम् । ज॒ये॒म॒ । त्वया॑ । यु॒जा । वृत॑म् । अ॒स्माक॑म् । अंश॑म् । उत् । अ॒व॒ । भरे॑ऽभरे । अ॒स्मभ्य॑म् । इ॒न्द्र॒ । वरी॑य: । सु॒ऽगम् । कृ॒धि॒ । प्र । शत्रू॑णाम् । म॒घ॒ऽव॒न् । वृष्ण्या॑ । रु॒ज॒ ॥५२.४॥


    स्वर रहित मन्त्र

    वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे। अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥

    स्वर रहित पद पाठ

    वयम् । जयेम । त्वया । युजा । वृतम् । अस्माकम् । अंशम् । उत् । अव । भरेऽभरे । अस्मभ्यम् । इन्द्र । वरीय: । सुऽगम् । कृधि । प्र । शत्रूणाम् । मघऽवन् । वृष्ण्या । रुज ॥५२.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 50; मन्त्र » 4

    भाषार्थ -
    (इन्द्र) हे सम्राट ! या सेनापति ! (त्वया युजा) तुछ सहायक द्वारा (वयम्, जयेम) हम सैनिक विजयी हों, (भरेभरे) संग्राम-संग्राम में (वृतम्) घेरे हुए (अस्माकम्, अंशम्) हमारे धनांश को (उदव) उद्गमय, समुन्नत कर (अस्मभ्यम्) हम सैनिकों के लिये (वरीयः) विस्तृत अर्थात् लम्बा मार्ग (सुगम्) सुगम (कृधि) कर दे, (मघवन्) हे सम्पत्तिशालिन् ! (शत्रूणाम्) शत्रुओं के (वृष्ण्या) बलों को (प्ररुज) पूर्णतया भग्न कर दे।

    इस भाष्य को एडिट करें
    Top