अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - उष्णिग्गर्भार्षी पङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोव॒हाय॒ परा॑ गात्। स॑प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ ते ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ॥
स्वर सहित पद पाठमा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । अ॒व॒ऽहाय॑ । परा॑ । गा॒त् । स॒प्त॒र्षिऽभ्य॑: । ए॒न॒म् । परि॑ । द॒दा॒मि॒ । ते । ए॒न॒म् । स्व॒स्ति । ज॒रसे॑ । व॒ह॒न्तु॒ ॥५५.४॥
स्वर रहित मन्त्र
मेमं प्राणो हासीन्मो अपानोवहाय परा गात्। सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥
स्वर रहित पद पाठमा । इमम् । प्राण: । हासीत् । मो इति । अपान: । अवऽहाय । परा । गात् । सप्तर्षिऽभ्य: । एनम् । परि । ददामि । ते । एनम् । स्वस्ति । जरसे । वहन्तु ॥५५.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 4
भाषार्थ -
(इमम्) इसे (प्राणः) प्राण (मा हासीत्) न त्यागे, (अपानः) अपान (अवहाय) इसे त्याग कर (माउ) न (परा गात्) परे चला जाय। (सप्तर्षिभ्यः) सप्तर्षियों के लिये (एनम्) इसे (परि ददामि) मैं सौंपता हूं (ते) वे (एनम्) इसे (स्वस्ति) कल्याणपूर्वक (जरसे) जरावस्था तक (वहन्तु) ले चलें।
टिप्पणी -
[हासीत्= ओहाक् त्यागे, लुङ्। अवहाय = अव + हाक् त्यागे + ल्यप्। सप्तर्षयः= ५ इन्द्रियां, १ मन, १ विद्या अर्थात् बुद्धि (यजु० ३४।५५, तथा निरुक्त १२।४।३८), सप्त ऋषयः पद (२५)। ये सप्तऋषि सूक्ष्म शरीर के घटक हैं, जो कि जीवात्मा के साथ मृत्यु पर शरीर से उत्क्रान्त कर जाते हैं। जब तक ये शरीर में रहते हैं, तब तक इनकी सत्ता के कारण प्राण-अपान पुनः सशक्त होकर शरीर में प्रविष्ट किये जा सकते हैं]।