Loading...
अथर्ववेद > काण्ड 7 > सूक्त 53

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - आयुः, बृहस्पतिः, अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    आ ते॑ प्रा॒णं सु॑वामसि॒ परा॒ यक्ष्मं॑ सुवामि ते। आयु॑र्नो वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः ॥

    स्वर सहित पद पाठ

    आ । ते॒ । प्रा॒णम् । सु॒वा॒म॒सि॒ । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ । आयु॑: । न॒: । वि॒श्वत॑: । द॒ध॒त् । अ॒यम् । अ॒ग्नि: । वरे॑ण्य: ॥५५.६॥


    स्वर रहित मन्त्र

    आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते। आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥

    स्वर रहित पद पाठ

    आ । ते । प्राणम् । सुवामसि । परा । यक्ष्मम् । सुवामि । ते । आयु: । न: । विश्वत: । दधत् । अयम् । अग्नि: । वरेण्य: ॥५५.६॥

    अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 6

    भाषार्थ -
    (ते) तेरे (प्राणम्) प्राण को (आ सुवामसि) हम तेरी ओर प्रेरित करते हैं, (ते) तेरे (यक्ष्मम्) यक्ष्मा आदि रोग को (परा सुवामि) मैं पराङ् मुख प्रेरित करता हूं। (वरेण्यः) वरणीय (अयम्) यह (अग्निः) यज्ञाग्नि (नः) हमारे रोगी की (आयुः) आयु को (विश्वतः) सब प्रकार से (दधत्) पुनः स्थापित कर दे।

    इस भाष्य को एडिट करें
    Top