Loading...
अथर्ववेद > काण्ड 7 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 9/ मन्त्र 2
    सूक्त - उपरिबभ्रवः देवता - पूषा छन्दः - त्रिष्टुप् सूक्तम् - स्वस्तिदा पूषा सूक्त

    पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत्। स्व॑स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥

    स्वर सहित पद पाठ

    पू॒षा । इ॒मा: । आशा॑: । अनु॑ । वे॒द॒ । सर्वा॑: । स: । अ॒स्मान् । अ॑भयऽतमेन । ने॒ष॒त् । स्व॒स्ति॒ऽदा: । आघृ॑णि: । सर्व॑ऽवीर: । अप्र॑ऽयुच्छन् । पु॒र: । ए॒तु॒ । प्र॒ऽजा॒नन् ॥१०.२॥


    स्वर रहित मन्त्र

    पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत्। स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥

    स्वर रहित पद पाठ

    पूषा । इमा: । आशा: । अनु । वेद । सर्वा: । स: । अस्मान् । अभयऽतमेन । नेषत् । स्वस्तिऽदा: । आघृणि: । सर्वऽवीर: । अप्रऽयुच्छन् । पुर: । एतु । प्रऽजानन् ॥१०.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 9; मन्त्र » 2

    भाषार्थ -
    (पूषा) पुष्टिदायक परमेश्वर (सर्वाः इमाः आशाः) हमारी सब आशाओं, इच्छाओं को (अनु) निरन्तर (वेद) जानता है, (सः) वह (अस्मान्) हमें (अभयतमेन) सर्वथा भय रहित मार्ग द्वारा (नेषन्) ले चले [हमारा नेता बन कर उस मार्ग पर चलाएं]। यह (स्वस्तिदाः) कल्याण-प्रदाता है। (आघृणिः) ज्ञानदीप्ति सम्पन्न है, (सर्ववीरः) सबका विशेषतया प्रेरक है, वह (अप्रयुच्छन्) विना प्रमाद किये, (प्रजानन्) सर्वज्ञ होता हुआ (पुरः एतु) हमारा पुरोगामी अर्थात् अगुआ होकर (एतु) आए, हमें प्राप्त हो।

    इस भाष्य को एडिट करें
    Top