अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 1
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकित्व॒न्नवृ॑णीमही॒ह। ध्रु॒वम॑यो ध्रु॒वमु॒ता श॑विष्ठैप्रवि॒द्वान्य॒ज्ञमुप॑ याहि॒ सोम॑म् ॥
स्वर सहित पद पाठयत् । अ॒द्य । त्वा॒ । प्र॒ऽय॒ति । य॒ज्ञे । अ॒स्मिन् । होत॑: । चि॒कि॒त्व॒न् । अवृ॑णीमहि । इ॒ह । ध्रु॒वम् । अ॒य॒: । ध्रु॒वम् । उ॒त । श॒वि॒ष्ठ॒ । प्र॒ऽवि॒द्वान् । य॒ज्ञम् । उप॑ । या॒हि॒ । सोम॑म् ॥१०२.१॥
स्वर रहित मन्त्र
यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वन्नवृणीमहीह। ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान्यज्ञमुप याहि सोमम् ॥
स्वर रहित पद पाठयत् । अद्य । त्वा । प्रऽयति । यज्ञे । अस्मिन् । होत: । चिकित्वन् । अवृणीमहि । इह । ध्रुवम् । अय: । ध्रुवम् । उत । शविष्ठ । प्रऽविद्वान् । यज्ञम् । उप । याहि । सोमम् ॥१०२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 1
भाषार्थ -
(चिकित्वन्) ज्ञानवान् (होतः) हे होता ! (यत् अद्य) जो आज (अस्मिन्) इस (प्रयति) प्रवर्तमान (यज्ञे) यज्ञ में (इह) इस स्थान में (त्वा) तुझे (अवृणीमहि) हम ने वरण किया है, चुना है, तो (शविष्ठ) हे बलवान् ! (प्रविद्वान्) इस वरण को पूर्व से ही जानता हुआ तू (ध्रुवम् अयः) निश्चय से तू आ, (उत) तथा (ध्रुवम्) निश्चय से (सोमं यज्ञम्) सोमयज्ञ को लक्ष्य कर (उप) हमारे समीप (याहि) प्राप्त हो।
टिप्पणी -
[सोमयज्ञ है ब्रह्मचर्य यज्ञ (सोम= वीर्य, अथर्ववेद भाष्य का० १४।१।१०)। इह= ब्रह्मचर्याश्रम, जिसकी कि स्थापना हो रही है। अभ्यागत होता है अग्नि, अर्थात् साम्राज्य का अग्रणी१ प्रधानमन्त्री, जिसे कि यज्ञ की तिथि का पूर्वतः ज्ञान है। प्रयति= प्र + इण् (गतौ ) + शतृ (सप्तम्येकवचन; "इणो यण" द्वारा "यण"। शविष्ठ= शवः बलनाम (निघं० २।९) + इष्ठन्= अति बलवान्, बलवत्तम]। [१. निरुक्त (७।४।१४)।]