अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
ए॒ते वै प्रि॒याश्चाप्रि॑याश्च॒र्त्विजः॑ स्व॒र्गं लो॒कं ग॑मयन्ति॒ यदति॑थयः ॥
स्वर सहित पद पाठए॒ते । वै । प्रि॒या: । च॒ । अप्रि॑या: । च॒ । ऋ॒त्विज॑: । स्व॒:ऽगम् । लो॒कम् । ग॒म॒य॒न्ति॒ । यत् । अति॑थय: ॥७.६॥
स्वर रहित मन्त्र
एते वै प्रियाश्चाप्रियाश्चर्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥
स्वर रहित पद पाठएते । वै । प्रिया: । च । अप्रिया: । च । ऋत्विज: । स्व:ऽगम् । लोकम् । गमयन्ति । यत् । अतिथय: ॥७.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 6
भाषार्थ -
(वै) निश्चय से (एते) ये (यद् अतिथयः) जो अतिथि हैं (प्रियाः च अप्रियाः च) चाहे प्रिय हो चाहे अप्रिय (ऋत्विजः) परन्तु हैं ऋत्विज्, जो कि अतिथिपति को (स्वर्गम् लोकम्) स्वर्गलोक की ओर (गमयन्ति) पहुंचाते हैं१।
टिप्पणी -
[१. सदुपदेशों द्वारा गृहस्थियों को सन्मार्ग दर्शा कर।]