अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 13
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - त्रिपदार्ची पङ्क्तिः
सूक्तम् - अतिथि सत्कार
योऽति॑थीनां॒ स आ॑हव॒नीयो॒ यो वेश्म॑नि॒ स गार्ह॑पत्यो॒ यस्मि॒न्पच॑न्ति॒ स द॑क्षिणा॒ग्निः ॥
स्वर सहित पद पाठय: । अति॑थीनाम् । स: । आ॒ऽह॒व॒नीय॑: । य: । वेश्म॑नि । स: । गार्ह॑ऽपत्य: । यस्मि॑न् । पच॑न्ति । स: । द॒क्षि॒ण॒ऽअ॒ग्नि: ॥७.१३॥
स्वर रहित मन्त्र
योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन्पचन्ति स दक्षिणाग्निः ॥
स्वर रहित पद पाठय: । अतिथीनाम् । स: । आऽहवनीय: । य: । वेश्मनि । स: । गार्हऽपत्य: । यस्मिन् । पचन्ति । स: । दक्षिणऽअग्नि: ॥७.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 2;
मन्त्र » 13
भाषार्थ -
(यः) जो (अतिथिनाम्) अतिथियों की [जाठर] अग्नि है (सः) वह (आहवनीयः) आहवनीय अग्नि है, (यः) जो (वेश्मनि) घर में गृह्याग्नि है (सः) वह है (गार्हपत्यः) गार्हपत्य अग्नि, (यस्मिन्) जिस अग्नि में (पचन्ति) पाकक्रिया करते हैं (सः) वह है (दक्षिणाग्निः) दक्षिणाग्नि।
टिप्पणी -
[यज्ञ में प्रायः तीन अग्नियां होती हैं, (१) आहवनीय, जिस में कि आहुतियां दी जाती हैं, (२) दूसरी अग्नि होती है गार्हपत्य, जो कि सदा प्रतप्त रहती है, (३) तीसरी है दक्षिणाग्नि, जिस में कि यज्ञियपाक किया जाता है]।