अथर्ववेद - काण्ड 9/ सूक्त 9/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वामः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्नः॑। तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥
स्वर सहित पद पाठअ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतु॑: । तस्य॑ । भ्राता॑ । म॒ध्य॒म: । अ॒स्ति॒ । अश्न॑: । तृ॒तीय॑: । भ्राता॑ । घृ॒तऽपृ॑ष्ठ: । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१४.१॥
स्वर रहित मन्त्र
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः। तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥
स्वर रहित पद पाठअस्य । वामस्य । पलितस्य । होतु: । तस्य । भ्राता । मध्यम: । अस्ति । अश्न: । तृतीय: । भ्राता । घृतऽपृष्ठ: । अस्य । अत्र । अपश्यम् । विश्पतिम् । सप्तऽपुत्रम् ॥१४.१॥
अथर्ववेद - काण्ड » 9; सूक्त » 9; मन्त्र » 1
भाषार्थ -
(वामस्य) सम्भजनीय अर्थात् सेवनीय, (पलितस्य) पालन कर्त्ता, (होतुः) वर्षा प्रदाता तथा शक्ति प्रदाता (अस्य) इस प्रत्यक्ष दृष्ट तथा (तस्य) उस दूरस्थ सूर्य का (भ्राता) भाई या भर्तव्य (अस्ति) है (मध्यमः) अन्तरिक्ष लोक में रहने वाला (अश्नः) मेघ, वायु, या विद्युत्। (अस्य) इस सूर्य का (तृतीयः) तीसरा (भ्राता) भाई या भर्तव्य है (घृतपृष्ठः) यज्ञियाग्नि, जिस की पीठ पर घृताहुतियां पड़ती हैं। (अत्र) इस में (अपश्यम्) मैं ने देखा है (विश्पतिम् सप्तपुत्रम्) सातपुत्रों वाले, प्रजाओं के पति को।
टिप्पणी -
[वामस्य = वन षण संभक्तौ भ्वादिः। पलितस्य= पालयितुः भ्राता= भर्तव्यः (निरुक्त ४।४।२६)। अश्नः मेघनाम (निघं० १।१०)। सूर्य, मेघ [वायु या विद्युत्] तथा पार्थिवाग्नि ये तीन भाई-भाई हैं, एक पिता परमेश्वर और एक माता अदिति से उत्पन्न हुए हैं। तथा सूर्य द्वारा भर्तव्य है मेघ; मेघ का भरण-पोषण सूर्य रश्मियों द्वारा होता है। पार्थिवाग्नि का भरण पोषण भी सूर्य की रश्मियां ही करती हैं। वृक्ष पैदा होते हैं। सौराग्नि द्वारा। यही अग्नि, काष्ठ जलाते समय प्रकट होती है। “अत्र अपश्यम्" द्वारा उपासक कहता है कि "मैंने पार्थिवाग्नि में विश्पति का दर्शन किया है", यह विश्पति है "परमेश्वराग्नि”, जो कि यज्ञियाग्नि में प्रविष्ट है। यथा "अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्र अभिशस्तिपा उ" (अथर्व ० ४।३९।९)। इस प्रविष्ट हुए अग्नि के अर्थात् विश्पति के ७ पुत्र हैं, ७ भुवन१]। [१. यथा "ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान्। माहेन्द्रश्च स्वरित्युक्तो दिवि तारा मुनि प्रजाः। योग (३।३६, व्यास-भाष्य)। अथवा भूः भुवः स्वः, महः, जनः, तपः, सत्यम्।]