अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 1
ददा॒मीत्ये॒व ब्रू॑या॒दनु॑ चैना॒मभु॑त्सत। व॒शां ब्र॒ह्मभ्यो॒ याच॑द्भ्य॒स्तत्प्र॒जाव॒दप॑त्यवत् ॥
स्वर सहित पद पाठददा॑मि । इति॑ । ए॒व । ब्रू॒या॒त्। अनु॑ । च॒ । ए॒ना॒म् । अभु॑त्सत । व॒शाम् । ब्र॒ह्मऽभ्य॑: । याच॑त्ऽभ्य: । तत् । प्र॒जाऽव॑त् । अप॑त्यऽवत् ॥४.१॥
स्वर रहित मन्त्र
ददामीत्येव ब्रूयादनु चैनामभुत्सत। वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत् ॥
स्वर रहित पद पाठददामि । इति । एव । ब्रूयात्। अनु । च । एनाम् । अभुत्सत । वशाम् । ब्रह्मऽभ्य: । याचत्ऽभ्य: । तत् । प्रजाऽवत् । अपत्यऽवत् ॥४.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 1
Translation -
I give the beautiful Vedic speech to the learned Vedic scholars. Verily have the ancient sages known it through meditation. This gift of Vedic speech bringeth sons and progeny. So should the Acharya say to the pupils.
Footnote -
वश-कमनीयानि-दयानन्दभाष्ये Rigveda, 2-24-13. कमनीयां प्रभ्वों वा वेदवाणोम् The Acharya (preceptor) should tell his pupils, that, the knowledge of the Vedas elevates mankind, hence I teach them to you. See Atharvaveda, Kanda 10, Sukta 10.