अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 34
यथाज्यं॒ प्रगृ॑हीतमालु॒म्पेत्स्रु॒चो अ॒ग्नये॑। ए॒वा ह॑ ब्र॒ह्मभ्यो॑ व॒शाम॒ग्नय॒ आ वृ॑श्च॒तेऽद॑दत् ॥
स्वर सहित पद पाठयथा॑ । आज्य॑म् । प्रऽगृ॑हीतम् । आ॒ऽलु॒म्पेत् । स्रु॒च: । अ॒ग्नये॑ । ए॒व । ह॒ । ब्र॒ह्मऽभ्य॑: । व॒शाम् । अ॒ग्नये॑ । आ। वृ॒श्च॒ते॒ । अद॑दत् ॥४.३४॥
स्वर रहित मन्त्र
यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये। एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत् ॥
स्वर रहित पद पाठयथा । आज्यम् । प्रऽगृहीतम् । आऽलुम्पेत् । स्रुच: । अग्नये । एव । ह । ब्रह्मऽभ्य: । वशाम् । अग्नये । आ। वृश्चते । अददत् ॥४.३४॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 34
Translation -
As molten butter, held at length, drops down to fire from the spoon, so falls into suffering and is destroyed, he who imparts not Vedic knowledge to the Brahmcharis.