अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 32
सूक्त - कश्यपः
देवता - वशा
छन्दः - उष्ण्ग्बृहतीगर्भा
सूक्तम् - वशा गौ सूक्त
स्व॑धाका॒रेण॑ पि॒तृभ्यो॑ य॒ज्ञेन॑ दे॒वता॑भ्यः। दाने॑न राज॒न्यो व॒शाया॑ मा॒तुर्हेडं॒ न ग॑च्छति ॥
स्वर सहित पद पाठस्व॒धा॒ऽका॒रेण॑ । पि॒तृऽभ्य॑: । य॒ज्ञेन॑ । दे॒वता॑भ्य: । दाने॑न । रा॒ज॒न्य᳡: । व॒शाया॑: । मा॒तु: । हेड॑म् । न । ग॒च्छ॒ति॒ ॥४.३२॥
स्वर रहित मन्त्र
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः। दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥
स्वर रहित पद पाठस्वधाऽकारेण । पितृऽभ्य: । यज्ञेन । देवताभ्य: । दानेन । राजन्य: । वशाया: । मातु: । हेडम् । न । गच्छति ॥४.३२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 32
Translation -
A King, who imparts the beautiful knowledge of the Vedas to the learned and the courageous, in a spirit of reverence and to the best of his capacity, does not incur the wrath of the mother.
Footnote -
Mother: Vedic knowledge.