अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 3
कू॒टया॑स्य॒ सं शी॑र्यन्ते श्लो॒णया॑ का॒टम॑र्दति। ब॒ण्डया॑ दह्यन्ते गृ॒हाः का॒णया॑ दीयते॒ स्वम् ॥
स्वर सहित पद पाठकू॒टया॑ । अ॒स्य॒ । सम् । शी॒र्य॒न्ते॒ । श्लो॒णया॑ । का॒टम् । अ॒र्द॒ति॒ । ब॒ण्डया॑ । द॒ह्य॒न्ते॒ । गृ॒हा: । का॒णया॑ । दी॒य॒ते॒ । स्वम् ॥४.३॥
स्वर रहित मन्त्र
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति। बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥
स्वर रहित पद पाठकूटया । अस्य । सम् । शीर्यन्ते । श्लोणया । काटम् । अर्दति । बण्डया । दह्यन्ते । गृहा: । काणया । दीयते । स्वम् ॥४.३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 3
Translation -
They perish who do not preach the Vedas. He who hoards the Vedic knowledge loses renown. Their houses are burnt who withhold the Vedic knowledge. He suffers utter destruction who preaches the Vedic without the support of Nirukta and Grammar.
Footnote -
The Vedas should be preached to all. None should be debarred from their benefit. This knowledge should not be kept in store or hoarded in the hearts of the learned. It should not be withheld from anybody on score of caste, colour or creed. Vedic knowledge is blind without Nirukta and Vayakaran. It should always be preached, supported by Nirukta, Nighantu and Grammar.