अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 36
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - निचृन्महाबृहती
सूक्तम् - अध्यात्म प्रकरण सूक्त
उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति। ति॒रः स॑मु॒द्रमति॑ रोचसेऽर्ण॒वम् ॥
स्वर सहित पद पाठउत् । त्वा॒ । य॒ज्ञा: । ब्रह्म॑ऽपूता: । व॒ह॒न्ति॒ । अ॒ध्व॒ऽगत॑: । हर॑य: । त्वा॒ । व॒ह॒न्ति॒ । ति॒र: । स॒मु॒द्रम् । अति॑ । रो॒च॒से॒ । अ॒र्ण॒वम् ॥१.३६॥
स्वर रहित मन्त्र
उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति। तिरः समुद्रमति रोचसेऽर्णवम् ॥
स्वर रहित पद पाठउत् । त्वा । यज्ञा: । ब्रह्मऽपूता: । वहन्ति । अध्वऽगत: । हरय: । त्वा । वहन्ति । तिर: । समुद्रम् । अति । रोचसे । अर्णवम् ॥१.३६॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 36
Translation -
O 'God, sacrifices, purified through Vedic verses exalt Thee. Souls traveling on the path of salvation, instal Thee in their heart. Thy light shines over sea and billowy ocean.