अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 55
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - ककुम्मती बृहतीगर्भा पथ्यापङ्क्तिः
सूक्तम् - अध्यात्म प्रकरण सूक्त
स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत। तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥
स्वर सहित पद पाठस: । य॒ज्ञ: । प्र॒थ॒म: । भू॒त: । भव्य॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । ह॒ । ज॒ज्ञे॒ । इ॒दम् । सर्व॑म् । यत् । किम् । च॒ । इ॒दम् । वि॒ऽरो॑चते । रोहि॑तेन । ऋषि॑णा । आऽभृ॑तम् ॥१.५५॥
स्वर रहित मन्त्र
स यज्ञः प्रथमो भूतो भव्यो अजायत। तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥
स्वर रहित पद पाठस: । यज्ञ: । प्रथम: । भूत: । भव्य: । अजायत । तस्मात् । ह । जज्ञे । इदम् । सर्वम् । यत् । किम् । च । इदम् । विऽरोचते । रोहितेन । ऋषिणा । आऽभृतम् ॥१.५५॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 55
Translation -
God existed in the Past and shall exist in Future, From Him arose this universe full of brightness. He has sustained this world.
Footnote -
‘I’ may refer to the King.' प्रत्यङ्सूर्यं च मेहति may mean, if thou makest water before the Sun.