अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त्तेन॒ स्व स्तभि॒तं तेन॒ नाकः॑। तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन् ॥
स्वर सहित पद पाठरोहि॑त: । द्यावा॑पृथि॒वी इति॑ । अ॒दृं॒ह॒त् । तेन॑ । स्व᳡: । स्त॒भि॒तम् । तेन॑ । नाक॑: । तेन॑ । अ॒न्तरि॑क्षम् । विऽमि॑ता । रजां॑सि । तेन॑ । दे॒वा: । अ॒मृत॑म् । अनु॑ । अ॒वि॒न्द॒न् ॥१.७॥
स्वर रहित मन्त्र
रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः। तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥
स्वर रहित पद पाठरोहित: । द्यावापृथिवी इति । अदृंहत् । तेन । स्व: । स्तभितम् । तेन । नाक: । तेन । अन्तरिक्षम् । विऽमिता । रजांसि । तेन । देवा: । अमृतम् । अनु । अविन्दन् ॥१.७॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 7
Translation -
God firmly established Earth and Heaven. He has granted us the worldly pleasure and the pleasure of salvation. He measured out mid-air and all the regions. Through His grace have the learned secured final beatitude
Footnote -
Final beatitude: Emancipation, Moksha.