Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 13
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - आसुर्युष्णिक् सूक्तम् - अध्यात्म सूक्त

    ए॒ते अ॑स्मिन्दे॒वा ए॑क॒वृतो॑ भवन्ति ॥

    स्वर सहित पद पाठ

    ए॒ते । अ॒स्मि॒न् । दे॒वा: । ए॒क॒ऽवृत॑: । भ॒व॒न्ति॒ ॥४.१५॥


    स्वर रहित मन्त्र

    एते अस्मिन्देवा एकवृतो भवन्ति ॥

    स्वर रहित पद पाठ

    एते । अस्मिन् । देवा: । एकऽवृत: । भवन्ति ॥४.१५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 13
    Top