अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 13
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुर्युष्णिक्
सूक्तम् - अध्यात्म सूक्त
ए॒ते अ॑स्मिन्दे॒वा ए॑क॒वृतो॑ भवन्ति ॥
स्वर सहित पद पाठए॒ते । अ॒स्मि॒न् । दे॒वा: । ए॒क॒ऽवृत॑: । भ॒व॒न्ति॒ ॥४.१५॥
स्वर रहित मन्त्र
एते अस्मिन्देवा एकवृतो भवन्ति ॥
स्वर रहित पद पाठएते । अस्मिन् । देवा: । एकऽवृत: । भवन्ति ॥४.१५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 13
Translation -
These luminous planets and learned persons reside and take shelter in this One God.