Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 16
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - अध्यात्म सूक्त

    न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते ॥

    स्वर सहित पद पाठ

    न । द्वि॒तीय॑: । न । तृ॒तीय॑: । च॒तु॒र्थ: । न । अपि॑ । उ॒च्य॒ते॒ ॥५.३॥


    स्वर रहित मन्त्र

    न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥

    स्वर रहित पद पाठ

    न । द्वितीय: । न । तृतीय: । चतुर्थ: । न । अपि । उच्यते ॥५.३॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 16

    Translation -
    Neither second nor third, nor yet fourth is He called.

    इस भाष्य को एडिट करें
    Top