Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 52
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - अध्यात्म सूक्त

    उ॒रुः पृ॒थुः सु॒भूर्भुव॒ इति॒ त्वोपा॑स्महे व॒यम् ॥

    स्वर सहित पद पाठ

    उ॒रु: । पृ॒थु: । सु॒ऽभू: । भुव॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥९.१॥


    स्वर रहित मन्त्र

    उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥

    स्वर रहित पद पाठ

    उरु: । पृथु: । सुऽभू: । भुव: । इति । त्वा । उप । आस्महे । वयम् ॥९.१॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 52
    Top