अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 52
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
उ॒रुः पृ॒थुः सु॒भूर्भुव॒ इति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठउ॒रु: । पृ॒थु: । सु॒ऽभू: । भुव॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥९.१॥
स्वर रहित मन्त्र
उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठउरु: । पृथु: । सुऽभू: । भुव: । इति । त्वा । उप । आस्महे । वयम् ॥९.१॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 52
Translation -
O God, we pay Thee reverence calling Thee Omnipotent, Omnipresent, the Good, and the Creator!