अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 51
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - विराड्गायत्री
सूक्तम् - अध्यात्म सूक्त
अम्भो॑ अरु॒णं र॑ज॒तं रजः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठअम्भ॑: । अ॒रु॒णम् । र॒ज॒तम् । रज॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.६॥
स्वर रहित मन्त्र
अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठअम्भ: । अरुणम् । रजतम् । रज: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.६॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 51
Translation -
O God, we pay Thee reverence calling Thee Omnipresent, Omniscient, joyful, Refulgent and Patient!