अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तं व॒त्सा उप॑ तिष्ठ॒न्त्येक॒शीर्षा॑णो यु॒ता दश॑ ॥
स्वर सहित पद पाठतम् । व॒त्सा: । उप॑ । ति॒ष्ठ॒न्ति॒ । एक॑ऽशीर्षाण: । यु॒ता: । दश॑ ॥४.६॥
स्वर रहित मन्त्र
तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥
स्वर रहित पद पाठतम् । वत्सा: । उप । तिष्ठन्ति । एकऽशीर्षाण: । युता: । दश ॥४.६॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 6
Translation -
Ten dwelling places, in conjunction, serve God, their single leader. Great God pervades all the worlds with His refulgence.
Footnote -
Ten places: North, East, South, West, Nadir, Zenith, four sub-directions. Ten dwelling places may also mean ten pranas.