Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 16
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    तप॑सा॒ येअ॑नाधृ॒ष्यास्तप॑सा॒ ये स्वर्य॒युः। तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑गच्छतात् ॥

    स्वर सहित पद पाठ

    तप॑सा। ये । अ॒ना॒धृ॒ष्या: । तप॑सा । ये । स्व᳡: । य॒यु: । तप॑: । ये । च॒क्रि॒रे । मह॑: । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१६॥


    स्वर रहित मन्त्र

    तपसा येअनाधृष्यास्तपसा ये स्वर्ययुः। तपो ये चक्रिरे महस्तांश्चिदेवापिगच्छतात् ॥

    स्वर रहित पद पाठ

    तपसा। ये । अनाधृष्या: । तपसा । ये । स्व: । ययु: । तप: । ये । चक्रिरे । मह: । तान् । चित् । एव । अपि । गच्छतात् ॥२.१६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 16

    Translation -
    O man, go to those persons who are invincible through fervor, who through penance have attained to God, and who have practiced great austerity and learn austerity from them!'

    इस भाष्य को एडिट करें
    Top