Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 5
    सूक्त - जातवेदा देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    य॒दा शृ॒तंकृ॒णवो॑ जातवे॒दोऽथे॒ममे॑नं॒ परि॑ दत्तात्पि॒तृभ्यः॑। य॒दोगच्छा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥

    स्वर सहित पद पाठ

    य॒दा । शृ॒तम् । कृ॒णव॑: । जा॒त॒ऽवे॒द॒: । अथ॑ । इ॒मम् । ए॒न॒म् । परि॑ । द॒त्ता॒त् । पि॒तृऽभ्य॑: । य॒दो इति॑ । गच्छा॑ति । असु॑ऽनीतिम् । ए॒ताम् । अथ॑ । दे॒वाना॑म् । व॒श॒ऽनी: । भ॒वा॒ति॒ ॥२.५॥


    स्वर रहित मन्त्र

    यदा शृतंकृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः। यदोगच्छात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥

    स्वर रहित पद पाठ

    यदा । शृतम् । कृणव: । जातऽवेद: । अथ । इमम् । एनम् । परि । दत्तात् । पितृऽभ्य: । यदो इति । गच्छाति । असुऽनीतिम् । एताम् । अथ । देवानाम् । वशऽनी: । भवाति ॥२.५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 5

    Translation -
    O renowned, learned preceptor, when thou hast made thy celibate disciple fully equipped with knowledge, send him back to his parents. When he will yoke wisdom with statesmanship, he will be able to control his organs throughout his life.

    इस भाष्य को एडिट करें
    Top