Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 29
    सूक्त - पितरगण देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    सं वि॑शन्त्वि॒हपि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्तः॑ प्रति॒रन्त॒ आयुः॑। तेभ्यः॑ शकेम ह॒विषा॒नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ॥

    स्वर सहित पद पाठ

    सम् । वि॒श॒न्तु॒ । इ॒ह । पि॒तर॑: । स्वा: । न॒: ।स्यो॒नम् । कृ॒ण्वन्त॑: । प्र॒ऽति॒रन्त॑: । आयु॑: । तेभ्य॑: । श॒के॒म॒ । ह॒विषा॑ । नक्ष॑माणा: । ज्योक् । जीव॑न्त: । श॒रद॑: । पु॒रू॒ची: ॥२.२९॥


    स्वर रहित मन्त्र

    सं विशन्त्विहपितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः। तेभ्यः शकेम हविषानक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥

    स्वर रहित पद पाठ

    सम् । विशन्तु । इह । पितर: । स्वा: । न: ।स्योनम् । कृण्वन्त: । प्रऽतिरन्त: । आयु: । तेभ्य: । शकेम । हविषा । नक्षमाणा: । ज्योक् । जीवन्त: । शरद: । पुरूची: ॥२.२९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 29

    Translation -
    Bringing us delight, prolonging our existence, let our own elders dwell here together. Serving them with full devotion, let us live long lives for many years.

    इस भाष्य को एडिट करें
    Top