Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 10
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्याम॑रुक्ष॒दुत्त॑राणि॒ सद्म॑। बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥

    स्वर सहित पद पाठ

    य॒दा । वाज॑म् । असनत् । वि॒श्वऽरूपम् । आ । द्याम् । अरु॑क्षत् । उत्ऽत॑राणि । सद्म ॥ बृह॒स्पति॑म् । वृष॑णम् । व॒र्धय॑न्त: । नाना॑ । सन्त: । बिभ्र॑त: । ज्योति॑: । आ॒सा ॥९१.१०॥


    स्वर रहित मन्त्र

    यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म। बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥

    स्वर रहित पद पाठ

    यदा । वाजम् । असनत् । विश्वऽरूपम् । आ । द्याम् । अरुक्षत् । उत्ऽतराणि । सद्म ॥ बृहस्पतिम् । वृषणम् । वर्धयन्त: । नाना । सन्त: । बिभ्रत: । ज्योति: । आसा ॥९१.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 10

    Translation -
    O learned persons, shower your true blessings for the longevity of life and ever protect your praise-singer with your knowledge. Let the violent foe or calamity be kept off. Let the teacher and the taught, the father and the mother, and the male and the female, satisfying the world with knowledge and food, listen to that Vedic teaching of ours.

    इस भाष्य को एडिट करें
    Top