अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 11
स॒त्यमा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑। प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥
स्वर सहित पद पाठस॒त्याम् । आ॒ऽशिषम् । कृ॒णु॒त॒ । व॒य॒:ऽधै । की॒रिम् । चि॒त् । हि । अव॑थ । स्वेभि॑: । एवै॑: ॥ प॒श्चा । मृध॑: । अप॑ । भ॒व॒न्तु॒ । विश्वा॑: । तत् । रो॒द॒सी॒ इति॑ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे ॥९१.११॥
स्वर रहित मन्त्र
सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः। पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥
स्वर रहित पद पाठसत्याम् । आऽशिषम् । कृणुत । वय:ऽधै । कीरिम् । चित् । हि । अवथ । स्वेभि: । एवै: ॥ पश्चा । मृध: । अप । भवन्तु । विश्वा: । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इति विश्वम्ऽइन्वे ॥९१.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 11
Translation -
Just as strong wind or electricity completely shatters the head of the cloud of the vast ocean (he.., atmosphere by its great energy and causes the flowing waters to rain down, while destroying the cloud, similarly does theGreat Lord, the Destroyer of Ignorance and evil, the preceptor or the learned person, thoroughly breaks open the secrets of vast ocean of knowledge, the source of all joys, and destroying the dark clouds of ignorance and evil, sets in motion the seven vital breaths to spiritual light. O teacher and disciple, father and mother, male or female, thoroughly protect us through divine qualities.
Footnote -
(i) ‘Arbuda’ is not a demon but a ‘cloud’. (ii) Similarly ‘Ahi’ is not a serpent but a ‘cloud’. (iii) ‘Sapta- ‘सर्पण करने वाले’ flowing.