अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 2
ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः। विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥
स्वर सहित पद पाठऋ॒तम् । शंस॑न्त: । ऋ॒जु । दीध्या॑ना: । दि॒व: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: ॥ विप्र॑म् । पद॑म् । अङ्गि॑रस: । दधा॑ना: । य॒ज्ञस्य॑ । धाम॑ । प्रथ॒मम् । म॒न॒न्त॒ ॥९१.२॥
स्वर रहित मन्त्र
ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः। विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥
स्वर रहित पद पाठऋतम् । शंसन्त: । ऋजु । दीध्याना: । दिव: । पुत्रास: । असुरस्य । वीरा: ॥ विप्रम् । पदम् । अङ्गिरस: । दधाना: । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥९१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 2
Translation -
The Mighty God or the yogi of high spiritual power, tearing off the bonds of stony walls of black actions, as if through the friendly and the spiritual-knowledge-preaching, perfect yogis, throws open the flood gates of spiritual light. Thereafter the learned person heartily praises Him and loudly sings the praises.