अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 1
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च। इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ॥
स्वर सहित पद पाठती॒व्रस्य॑ । अ॒भिऽव॑यस: । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ॥ इन्द्र॑ । मा । त्वा॒ । यज॑मानास: । अ॒न्ये । नि । रि॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तास॑: ॥९६.१॥
स्वर रहित मन्त्र
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च। इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥
स्वर रहित पद पाठतीव्रस्य । अभिऽवयस: । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ॥ इन्द्र । मा । त्वा । यजमानास: । अन्ये । नि । रिरमन् । तुभ्यम् । इमे । सुतास: ॥९६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 1
Translation -
O soul, all these created things are for thee alone. The would-be created things are also for thee. The clear and swift-moving Vedic verses call thy attention. Today, partaking of this sacrifice, and realising the secrets of the universe, drink deep the internal bliss in this world.