Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 4
    सूक्त - पूरणः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म्। निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥

    स्वर सहित पद पाठ

    अनु॑ऽस्पष्ट: । भ॒व॒ति॒ । ए॒ष: । अ॒स्य॒ । य: । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् ॥ नि: । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विष॑: । ह॒न्ति॒ । अन॑नुऽदिष्ट: ॥९६.४॥


    स्वर रहित मन्त्र

    अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम्। निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥

    स्वर रहित पद पाठ

    अनुऽस्पष्ट: । भवति । एष: । अस्य । य: । अस्मै । रेवान् । न । सुनोति । सोमम् ॥ नि: । अरत्नौ । मघऽवा । तम् । दधाति । ब्रह्मऽद्विष: । हन्ति । अननुऽदिष्ट: ॥९६.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 4

    Translation -
    O Mighty Lord of fortunes, we (the devotees) desirous of horses or action organs’ agility, cows or sense-organs’ perception, and food or power, knowledge and wealth, wanting to approach Thee, invoke Thee, Enhancing Thy Glory and being in Thy new Good Will, we call Thy Peaceful and Bounteous-self.

    इस भाष्य को एडिट करें
    Top