Loading...
अथर्ववेद > काण्ड 2 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 5
    सूक्त - काण्वः देवता - आदित्यगणः छन्दः - अनुष्टुप् सूक्तम् - कृमिनाशक सूक्त

    ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः। अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ॥

    स्वर सहित पद पाठ

    ह॒तास॑: । अ॒स्य॒ । वे॒शस॑: । ह॒तास॑: । परि॑ऽवेशस: । अथो॒ इति॑ । ये । क्षु॒ल्ल॒का:ऽइ॑व । सर्वे॑ । ते । क्रिम॑य: । ह॒ता: ॥३२.५॥


    स्वर रहित मन्त्र

    हतासो अस्य वेशसो हतासः परिवेशसः। अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥

    स्वर रहित पद पाठ

    हतास: । अस्य । वेशस: । हतास: । परिऽवेशस: । अथो इति । ये । क्षुल्लका:ऽइव । सर्वे । ते । क्रिमय: । हता: ॥३२.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 5

    भाषार्थ -
    (অস্য) এই [কৃমির] (বেশসঃ) মুখ্য সেবক (হতাসঃ=হতাঃ) বিনষ্ট হোক এবং (পরিবেশসঃ) সাথীও (হতাসঃ) বিনষ্ট হোক। (অথো=অথ–উ) এবং (যে) যে (ক্ষুল্লকাঃ ইব) অনেক সূক্ষ্ম আকারবিশিষ্ট, (তে) সেই (সর্বে) সকল (ক্রিময়ঃ) কৃমি (হতাঃ) বিনষ্ট হোক ॥৫॥

    भावार्थ - মনুষ্য নিজের স্থূল ও সূক্ষ্ম কুবাসনার এবং সেগুলোর সামগ্রীর সর্বনাশ করুক, যেমন রোগজনক জন্তুদের ঔষধ আদি দ্বারা নষ্ট করা হয় ॥৫॥

    इस भाष्य को एडिट करें
    Top