अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 4
आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता। इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥
स्वर सहित पद पाठआ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता ॥ इ॒मे । सोमा॑स: । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑ ॥१४१.४॥
स्वर रहित मन्त्र
आ नूनं यातमश्विनेमा हव्यानि वां हिता। इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥
स्वर रहित पद पाठआ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता ॥ इमे । सोमास: । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ ॥१४१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 4
मन्त्र विषय - অহোরাত্রসুপ্রয়োগোপদেশঃ
भाषार्थ -
(অশ্বিনা) হে উভয় অশ্বী! [ব্যাপক দিন-রাত] (নূনম্) অবশ্যই (আ যাতম্) এসো, (ইমা) এই (হব্যানি) গ্রাহ্য দ্রব্য (বাম্) তোমদের উভয়ের জন্য (হিতা) নিহিত/রাখা হয়েছে। (ইমে) এই (সোমাসঃ) সোম রস [তত্ত্ব রস] (তুর্বশে) হিংসুকদের বশকারী, (যদৌ) যত্নশীল মনুষ্যের মধ্যে (অথ) এবং (ইমে) তা [তত্ত্ব রস] (কণ্বেষু) বুদ্ধিমানদের মাঝে (বাম্) তোমদের দুজনের (অধি) অধিকত্বে ॥৪॥
भावार्थ - সময়ের সুপ্রয়োগ দ্বারা বিদ্বান প্রচেষ্টাকারীদের উত্তম-উত্তম পদার্থ প্রাপ্ত হয় এবং সর্বদা প্রাপ্ত করুক ॥৪॥
इस भाष्य को एडिट करें