Loading...
अथर्ववेद > काण्ड 20 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 6
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-२५

    ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि। ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्यस्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥

    स्वर सहित पद पाठ

    ब॒र्हि: । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्क:। वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि ॥ ग्रावा॑ । यत्र॑ । वद॑ति । का॒रु: । उ॒क्थ्य॑: । तस्य । इत् । इन्द्र॑: । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥२५.६॥


    स्वर रहित मन्त्र

    बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि। ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥

    स्वर रहित पद पाठ

    बर्हि: । वा । यत् । सुऽअपत्याय । वृज्यते । अर्क:। वा । श्लोकम् । आऽघोषते । दिवि ॥ ग्रावा । यत्र । वदति । कारु: । उक्थ्य: । तस्य । इत् । इन्द्र: । अभिऽपित्वेषु । रण्यति ॥२५.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 6

    भाषार्थ -
    (যৎ) যখন (বর্হিঃ) উত্তম আসন (স্বপত্যায়) গুণী সন্তানের জন্য (বা) বিচারপূর্বক (বৃজ্যতে) দেওয়া হয়, (বা) অথবা (অর্কঃ) পূজনীয় বিদ্বান্ (শ্লোকম্) নিজের বাণীকে (দিবি) ব্যবহারের মধ্যে (আঘোষতে) ঘোষনা করে/উচ্চারণ করে। এবং (যত্র) যেখানে (গ্রাবা) মেঘ [এর ন্যায় উপকারী], (উক্থ্যঃ) প্রশংসনীয় (কারুঃ) শিল্পী বিদ্বান্ (বদতি) বলে, (ইন্দ্রঃ) ইন্দ্র [ঐশ্বর্যবান্ পুরুষ] (তস্য) এই [সকলের] (ইৎ)(অভিপিত্বেষু) সংগ্রামে (রণ্যতি) আনন্দিত হয় ॥৬॥

    भावार्थ - যে স্থানে বিদ্বান্ গুণীসন্তানদের আদর হয় এবং যেখানে বড় বিজ্ঞানী শিল্পীগন উত্তম-উত্তম বিদ্যার আবিষ্কার করে, সেখানে সকল প্রাণী সুখী হয় ॥৬॥

    इस भाष्य को एडिट करें
    Top