अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 5
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते। स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥
स्वर सहित पद पाठए॒व । हि । ते॒ । विऽभू॑तय: । ऊ॒तय॑: । इ॒न्द्र॒ । माऽव॑ते ॥ स॒द्य: । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥६०.५॥
स्वर रहित मन्त्र
एवा हि ते विभूतय ऊतय इन्द्र मावते। सद्यश्चित्सन्ति दाशुषे ॥
स्वर रहित पद पाठएव । हि । ते । विऽभूतय: । ऊतय: । इन्द्र । माऽवते ॥ सद्य: । चित् । सन्ति । दाशुषे ॥६०.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 5
मन्त्र विषय - মনুষ্যকর্তব্যোপদেশঃ
भाषार्थ -
(ইন্দ্র) হে ইন্দ্র ! [পরম ঐশ্বর্যযুক্ত রাজন্] (এব) নিশ্চিতরূপে (হি) ই (তে) তোমার (বিভূতয়ঃ) অনেক ঐশ্বর্য (মাবতে) আমার তুল্য (দাশুষে) আত্মদানীর জন্য (সদ্যঃ চিৎ) শীঘ্রই (ঊতয়ঃ) রক্ষাসাধন (সন্তি) হয় ॥৫॥
भावार्थ - রাজা নিজের ঐশ্বর্য শ্রেষ্ঠ উপকারী পুরুষগণের রক্ষায় কাজে প্রয়োগ করে/করুক ॥৫॥
इस भाष्य को एडिट करें