Loading...
अथर्ववेद > काण्ड 20 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 5
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६०

    ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते। स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥

    स्वर सहित पद पाठ

    ए॒व । हि । ते॒ । विऽभू॑तय: । ऊ॒तय॑: । इ॒न्द्र॒ । माऽव॑ते ॥ स॒द्य: । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥६०.५॥


    स्वर रहित मन्त्र

    एवा हि ते विभूतय ऊतय इन्द्र मावते। सद्यश्चित्सन्ति दाशुषे ॥

    स्वर रहित पद पाठ

    एव । हि । ते । विऽभूतय: । ऊतय: । इन्द्र । माऽवते ॥ सद्य: । चित् । सन्ति । दाशुषे ॥६०.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 5

    भाषार्थ -
    (ইন্দ্র) হে ইন্দ্র ! [পরম ঐশ্বর্যযুক্ত রাজন্] (এব) নিশ্চিতরূপে (হি)(তে) তোমার (বিভূতয়ঃ) অনেক ঐশ্বর্য (মাবতে) আমার তুল্য (দাশুষে) আত্মদানীর জন্য (সদ্যঃ চিৎ) শীঘ্রই (ঊতয়ঃ) রক্ষাসাধন (সন্তি) হয় ॥৫॥

    भावार्थ - রাজা নিজের ঐশ্বর্য শ্রেষ্ঠ উপকারী পুরুষগণের রক্ষায় কাজে প্রয়োগ করে/করুক ॥৫॥

    इस भाष्य को एडिट करें
    Top