अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 6
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑। इन्द्रा॑य॒ सोम॑पीतये ॥
स्वर सहित पद पाठए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोम॑: । उ॒क्थम् । च॒ । शंस्या॑ ॥ इन्द्रा॑य । सोम॑ऽपीतये ॥६०.६॥
स्वर रहित मन्त्र
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या। इन्द्राय सोमपीतये ॥
स्वर रहित पद पाठएव । हि । अस्य । काम्या । स्तोम: । उक्थम् । च । शंस्या ॥ इन्द्राय । सोमऽपीतये ॥६०.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 6
मन्त्र विषय - মনুষ্যকর্তব্যোপদেশঃ
भाषार्थ -
(এব) নিশ্চিতরূপে (হি) ই (অস্য) তাঁর [সভাপতির] (কাম্যা) মনোহর এবং (শংস্যা) প্রশংসনীয় (স্তোমঃ) উত্তম গুণ (চ) তথা (উক্থম্) কথন যোগ্য কর্ম (ইন্দ্রায়) ঐশ্বর্যবান্ পুরুষের জন্য (সোমপীতয়ে) তত্ত্বরস পান করার নিমিত্ত [হয়] ॥৬॥
भावार्थ - উত্তম গুণযুক্ত পুরুষকে সভাপতি হিসেবে প্রতিষ্ঠিত করে সকল মনুষ্য ঐশ্বর্যবান্ ও তত্ত্ববেত্তা হয়/হোক ॥৬॥
इस भाष्य को एडिट करें