Loading...
अथर्ववेद > काण्ड 20 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 6
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६०

    ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑। इन्द्रा॑य॒ सोम॑पीतये ॥

    स्वर सहित पद पाठ

    ए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोम॑: । उ॒क्थम् । च॒ । शंस्या॑ ॥ इन्द्रा॑य । सोम॑ऽपीतये ॥६०.६॥


    स्वर रहित मन्त्र

    एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या। इन्द्राय सोमपीतये ॥

    स्वर रहित पद पाठ

    एव । हि । अस्य । काम्या । स्तोम: । उक्थम् । च । शंस्या ॥ इन्द्राय । सोमऽपीतये ॥६०.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 6

    भाषार्थ -
    (এব) নিশ্চিতরূপে (হি)(অস্য) তাঁর [সভাপতির] (কাম্যা) মনোহর এবং (শংস্যা) প্রশংসনীয় (স্তোমঃ) উত্তম গুণ (চ) তথা (উক্থম্) কথন যোগ্য কর্ম (ইন্দ্রায়) ঐশ্বর্যবান্ পুরুষের জন্য (সোমপীতয়ে) তত্ত্বরস পান করার নিমিত্ত [হয়] ॥৬॥

    भावार्थ - উত্তম গুণযুক্ত পুরুষকে সভাপতি হিসেবে প্রতিষ্ঠিত করে সকল মনুষ্য ঐশ্বর্যবান্ ও তত্ত্ববেত্তা হয়/হোক ॥৬॥

    इस भाष्य को एडिट करें
    Top