Loading...
अथर्ववेद > काण्ड 20 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 3
    सूक्त - सुतकक्षः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६०

    मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते। मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥

    स्वर सहित पद पाठ

    मो इति॑ । सु । ब्र॒ह्माऽइ॑व । त॒न्द्र॒यु: । भुव॑: । वा॒जा॒ना॒म् । प॒ते॒ ॥ मत्स्व॑ । सु॒तस्य॑ । गोऽम॑त: ॥६०.३॥


    स्वर रहित मन्त्र

    मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते। मत्स्वा सुतस्य गोमतः ॥

    स्वर रहित पद पाठ

    मो इति । सु । ब्रह्माऽइव । तन्द्रयु: । भुव: । वाजानाम् । पते ॥ मत्स्व । सुतस्य । गोऽमत: ॥६०.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 3

    भाषार्थ -
    (বাজানাং পতে) হে অন্ন-সমূহের রক্ষক ! (ব্রহ্মা ইব) ব্রহ্মার [বেদজ্ঞাতার] ন্যায় [হয়ে] তুমি (তন্দ্রয়ুঃ) অলস, অকর্মণ্য (মো ষু ভুবঃ) কখনও হয়ো না, (গোমতঃ) বেদবাণীযুক্ত (সুতস্য) তত্ত্ব রসের (মৎস্ব) আনন্দ ভোগ করো॥৩॥

    भावार्थ - মনুষ্য বিদ্বানগণের ন্যায় কর্মঠ হয়ে তত্ত্বজ্ঞানের অভ্যাস দ্বারা সুখী হয়/হোক ॥৩॥

    इस भाष्य को एडिट करें
    Top