Loading...
अथर्ववेद > काण्ड 20 > सूक्त 88

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 2
    सूक्त - वामदेवः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८८

    धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे। पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥

    स्वर सहित पद पाठ

    धु॒नऽइ॑तय: । सु॒ऽप्र॒के॒तम् । मद॑न्त: । बृह॑स्पते । अ॒भि । ये ।न॒: । त॒त॒स्रे ॥ पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑ताम् । अ॒स्य॒ । योनि॑म् ॥८८.२॥


    स्वर रहित मन्त्र

    धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे। पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥

    स्वर रहित पद पाठ

    धुनऽइतय: । सुऽप्रकेतम् । मदन्त: । बृहस्पते । अभि । ये ।न: । ततस्रे ॥ पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षताम् । अस्य । योनिम् ॥८८.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 2

    भाषार्थ -
    (বৃহস্পতে) হে বৃহস্পতি ! [মহান বিদ্যার রক্ষক] (যে) যে (ধুনেতয়ঃ) শীঘ্র গতিসম্পন্ন, (সুপ্রকেতম্) সুন্দর জ্ঞান দ্বারা (মদন্তঃ) প্রসন্ন চিত্ত হয়ে [বিদ্বানগণ] (নঃ) আমাদের (অভি) চতুর্দিকে (ততস্রে) ব্যাপ্ত করেছেন [প্রসিদ্ধ করেছেন]। (বৃহস্পতে) হে বৃহস্পতি ! [মহান্ গুণসমূহের স্বামী] (পৃষন্তম্) সীঞ্চনকারী, (সৃপ্রম্) জ্ঞানবান, (অদব্ধম্) অহিংসিত, (ঊর্বম্) দোষনাশক (অস্য) সেই [বিদ্বানদের] (যোনিম্) কারণকে [বেদশাস্ত্র] (রক্ষতাৎ) আপনি সুরক্ষিত রাখুন ॥২॥

    भावार्थ - যে বেদজ্ঞান দ্বারা মহাত্মাগণ মনুষ্যকে সুখ পৌঁছে দেন/প্রদান করেন, বিদ্বানগণ সেই বেদের রক্ষা দ্বারা অর্থাৎ আজ্ঞা পালনপূর্বক আনন্দ প্রাপ্তি করে ॥২॥

    इस भाष्य को एडिट करें
    Top