Loading...
अथर्ववेद > काण्ड 3 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 4
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - भुरिक्पङ्क्तिः सूक्तम् - कल्याणार्थप्रार्थना

    उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्। उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥

    स्वर सहित पद पाठ

    उ॒त । इ॒दानी॑म् । भग॑ऽवन्त: । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् । उ॒त । उत्ऽइ॑तौ । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥१६.४॥


    स्वर रहित मन्त्र

    उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम्। उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥

    स्वर रहित पद पाठ

    उत । इदानीम् । भगऽवन्त: । स्याम । उत । प्रऽपित्वे । उत । मध्ये । अह्नाम् । उत । उत्ऽइतौ । मघऽवन् । सूर्यस्य । वयम् । देवानाम् । सुऽमतौ । स्याम ॥१६.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 4

    भाषार्थ -
    (উত) এবং (ইদানীম্) এই সময় (উত উত) আরও (অহ্নাম্) দিনের (মধ্যে) মধ্যে (প্রপিত্বে) প্রাপ্ত [ঐশ্বর্যে] আমরা (ভগবন্তঃ) পরম ঐশ্বর্যবান (স্যাম) হই। (উত) এবং (মঘবন্) হে মহাধনী ঈশ্বর ! (সূর্যস্য) সূর্যের (উদিতৌ) উদয়ে (দেবানাম্) বিদ্বানদের (সুমতৌ) সুমতিতে যেন (বয়ম্) আমরা (স্যাম) থাকি ॥৪॥

    भावार्थ - মন্ত্র ৩ এর অনুসারে প্রাপ্ত ঐশ্বর্যকে আমরা সর্বতোভাবে বৃদ্ধি করি, এবং যেমন সূর্যের উদয়ে আলো বৃদ্ধি হতে থাকে তেমনই দেবতাদের অনুকরণে আমরা নিজেদের ধার্মিক বুদ্ধি এর অভ্যুদয় করি ॥৪॥ ‘উদিতৌ’ এর স্থানে ঋগ্ ও যজুর্বেদে ‘উদিতা’ রয়েছে।

    इस भाष्य को एडिट करें
    Top