अथर्ववेद - काण्ड 3/ सूक्त 18/ मन्त्र 5
अ॒हम॑स्मि॒ सह॑मा॒नाथो॒ त्वम॑सि सास॒हिः। उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ॥
स्वर सहित पद पाठअ॒हम् । अ॒स्मि॒ । सह॑माना । अथो॒ इति॑ । त्वम् । अ॒सि॒ । स॒स॒हि: । उ॒भे इति॑ । सह॑स्वती॒ इति॑ । भू॒त्वा । स॒ऽपत्नी॑म् । मे॒ । स॒हा॒व॒है॒ ॥१८.५॥
स्वर रहित मन्त्र
अहमस्मि सहमानाथो त्वमसि सासहिः। उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥
स्वर रहित पद पाठअहम् । अस्मि । सहमाना । अथो इति । त्वम् । असि । ससहि: । उभे इति । सहस्वती इति । भूत्वा । सऽपत्नीम् । मे । सहावहै ॥१८.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 18; मन्त्र » 5
मन्त्र विषय - উপনিষৎসপত্নীবাধনোপদেশঃ
भाषार्थ -
[হে বিদ্যা] (অহম্) আমি (সহমানা) জয়শীল [প্রজা] (অস্মি) হই, (অথো) এবং (ত্বম্) তুমিও (সাসহিঃ=সসহিঃ) জয়শীল (অসি) হও। (উভে) আমরা উভয়েই [তুমি এবং আমি] (সহস্বতী=০-ত্যৌ) জয়শীল (ভূত্বা) হয়ে (মে) আমার (সপত্নীম্) বিরোধিনী [অবিদ্যা]কে (সহাবহৈ) জয় করি ॥৫॥
भावार्थ - যোগীগণ ব্রহ্মবিদ্যায় একবৃত্তি হয়ে অবিদ্যাকে জয় করে আনন্দ ভোগ করে ॥৫॥
इस भाष्य को एडिट करें