अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे। वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥
स्वर सहित पद पाठयत् । आ॒ऽसु॒ते: । क्रि॒यमा॑णाया: । क्षे॒त्रि॒यम् । त्वा॒ । वि॒ऽआ॒न॒शे । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । क्षे॒त्रि॒यम् । ना॒श॒या॒मि॒ । त्वत् ॥७.६॥
स्वर रहित मन्त्र
यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे। वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥
स्वर रहित पद पाठयत् । आऽसुते: । क्रियमाणाया: । क्षेत्रियम् । त्वा । विऽआनशे । वेद । अहम् । तस्य । भेषजम् । क्षेत्रियम् । नाशयामि । त्वत् ॥७.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 6
मन्त्र विषय - রোগনাশনায়োপদেশঃ
भाषार्थ -
(যৎ) যে (ক্ষেত্রিয়ম্) শরীর বা বংশের রোগ (ক্রিয়মাণায়াঃ) নাশমান (আসুতেঃ) ক্বাথের মাধ্যমে (ত্বা) তোমার মধ্যে (ব্যানশে) ব্যাপ্ত হয়ে গেছে। (অহম্) আমি (তস্য) তার (ভেষজম্) ঔষধ (বেদ) জানি। (ক্ষেত্রিয়ম্) শরীর বা বংশের রোগকে (ত্বৎ) তোমার থেকে (নাশয়ামি) বিনাশ করি॥৬॥
भावार्थ - বিকৃত ঔষধ এবং বিকৃত অন্নের ক্বাথ(decoction) বা পাক রস আদির মাধ্যমে শরীরে কঠিন রোগ ব্যাপ্ত হয়ে যায়, মনুষ্য হিতকারক পদার্থের সেবনের চেষ্টা করুক ॥৬॥
इस भाष्य को एडिट करें