Loading...
अथर्ववेद > काण्ड 20 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 3
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२४

    इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः। आ॒वृते॒ सोम॑पीतये ॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । इ॒त्था । गिर॑: । मम॑ । अच्छ॑ । अ॒गु॒: । इ॒षि॒ता: । इ॒त: ॥ आ॒ऽवृते॑ । सोम॑ऽपीतये ॥२४.३॥


    स्वर रहित मन्त्र

    इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः। आवृते सोमपीतये ॥

    स्वर रहित पद पाठ

    इन्द्रम् । इत्था । गिर: । मम । अच्छ । अगु: । इषिता: । इत: ॥ आऽवृते । सोमऽपीतये ॥२४.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 3

    भाषार्थ -
    (ইত্থা) বস্তুতঃ (ইতঃ) এই আমার হৃদয় থেকে (ইষিতাঃ) নির্গত তথা এষণা দ্বারা পরিপূর্ণ (মম গিরঃ) আমার স্তুতি-সমূহ (ইন্দ্রম্ অচ্ছ) পরমেশ্বরের দিকে (অগুঃ) প্রবৃত্ত হয়েছে। যাতে স্তুতি-সমূহ (সোমপীতয়ে) ভক্তিরস পানের জন্য (আবৃতে) পরমেশ্বরের আমার দিকে আবর্তন করে, ঝুকাব করেং।

    - [ইত্থা=সত্যম্ (নিঘং০ ৩.১০)।]

    इस भाष्य को एडिट करें
    Top