Loading...
अथर्ववेद > काण्ड 20 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 4
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२४

    इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे। उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमै॑: । इ॒ह॒ । ह॒वा॒म॒है॒ ॥ उ॒क्थेभि॑: । कु॒वित् । आ॒ऽगम॑त् ॥२४.४॥


    स्वर रहित मन्त्र

    इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे। उक्थेभिः कुविदागमत् ॥

    स्वर रहित पद पाठ

    इन्द्रम् । सोमस्य । पीतये । स्तोमै: । इह । हवामहै ॥ उक्थेभि: । कुवित् । आऽगमत् ॥२४.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 4

    भाषार्थ -
    (সোমস্য) ভক্তিরস (পীতয়ে) স্বীকার করার জন্য (স্তোমৈঃ) সামগান দ্বারা, তথা (উক্থেভিঃ) বৈদিক সূক্তের স্তুতি দ্বারা (ইহ) এই হৃদয়ে (ইন্দ্রং হবামহে) আমরা পরমেশ্বরের আহ্বান করি। এই বিধি দ্বারা পরমেশ্বর (কুবিদ্) বারংবার (আগমৎ) আমাদের দর্শন দেন।

    इस भाष्य को एडिट करें
    Top