Loading...
अथर्ववेद > काण्ड 20 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 8
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६८

    अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः। प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥

    स्वर सहित पद पाठ

    अ॒स्य॒ । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒न: । वृ॒त्राणा॑म् । अ॒भ॒व॒: । प्र ॥ आ॒व॒: । वाजे॑षु । वा॒ज‍िन॑म् ॥६८.८॥


    स्वर रहित मन्त्र

    अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः। प्रावो वाजेषु वाजिनम् ॥

    स्वर रहित पद पाठ

    अस्य । पीत्वा । शतक्रतो इति शतऽक्रतो । घन: । वृत्राणाम् । अभव: । प्र ॥ आव: । वाजेषु । वाज‍िनम् ॥६८.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 8

    भाषार्थ -
    (শতক্রতো) হে শত কর্মশীল পরমেশ্বর! আপনি, (অস্য) এই ভক্তিরস (পীত্বা) পান করে, এই উপাসকের (বৃত্রাণাম্) পাপ-বৃত্র-সমূহের (ঘনঃ অভবঃ) হননকারী হয়েছেন। আপনি (বাজেষু) দেবাসুর-সংগ্রামে (বাজিনম্) পাপ-বৃত্র-সমূহের হনন করার জন্য সশক্ত ব্যক্তির (প্র আবঃ) পূর্ণরূপে রক্ষক হয়েছেন।

    इस भाष्य को एडिट करें
    Top