अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 9
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो। धना॑नामिन्द्र सा॒तये॑ ॥
स्वर सहित पद पाठतम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑म: । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥६८.९॥
स्वर रहित मन्त्र
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो। धनानामिन्द्र सातये ॥
स्वर रहित पद पाठतम् । त्वा । वाजेषु । वाजिनम् । वाजयाम: । शतक्रतो इति शतऽक्रतो ॥ धनानाम् । इन्द्र । सातये ॥६८.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 9
भाषार्थ -
(শতক্রতো) হে শত কর্মশীল পরমেশ্বর! (বাজেষু) বলের মধ্যে (বাজিনম্) মহাবলবান (তম্ ত্বা) সেই আপনার প্রতি, আমরা উপাসকরা (বাজয়ামঃ) প্রেরিত করি, যাতে (ইন্দ্র) হে পরমেশ্বর! আপনি আমাদের (ধনানাম্) আত্মিকধন (সাতয়ে) প্রদান করেন।