Loading...
अथर्ववेद > काण्ड 20 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 9
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६८

    तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो। धना॑नामिन्द्र सा॒तये॑ ॥

    स्वर सहित पद पाठ

    तम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑म: । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥६८.९॥


    स्वर रहित मन्त्र

    तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो। धनानामिन्द्र सातये ॥

    स्वर रहित पद पाठ

    तम् । त्वा । वाजेषु । वाजिनम् । वाजयाम: । शतक्रतो इति शतऽक्रतो ॥ धनानाम् । इन्द्र । सातये ॥६८.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 9

    भाषार्थ -
    (শতক্রতো) হে শত কর্মশীল পরমেশ্বর! (বাজেষু) বলের মধ্যে (বাজিনম্) মহাবলবান (তম্ ত্বা) সেই আপনার প্রতি, আমরা উপাসকরা (বাজয়ামঃ) প্রেরিত করি, যাতে (ইন্দ্র) হে পরমেশ্বর! আপনি আমাদের (ধনানাম্) আত্মিকধন (সাতয়ে) প্রদান করেন।

    इस भाष्य को एडिट करें
    Top