Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 22
    सूक्त - ब्रह्मा देवता - यक्ष्मनाशनम् छन्दः - उष्णिग्गर्भा निचृदनुष्टुप् सूक्तम् - सूक्त-९६

    अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः। यक्ष्मं॑ पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥

    स्वर सहित पद पाठ

    अ॒स्थिभ्य॑: । ते॒ । म॒ज्जऽभ्य॑: । स्नाव॑ऽभ्य: । ध॒मनि॑ऽभ्य: ॥ यक्ष्म॑म् । पा॒णिऽभ्या॑म् । अ॒ङ्गुलि॑ऽभ्य: । न॒खेभ्य॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥९६.२२॥


    स्वर रहित मन्त्र

    अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः। यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥

    स्वर रहित पद पाठ

    अस्थिभ्य: । ते । मज्जऽभ्य: । स्नावऽभ्य: । धमनिऽभ्य: ॥ यक्ष्मम् । पाणिऽभ्याम् । अङ्गुलिऽभ्य: । नखेभ्य: । वि । वृहामि । ते ॥९६.२२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 22

    भाषार्थ -
    (তে) তোমার (অস্থিভ্যঃ) অস্থিসমূহ থেকে, (মজ্জভ্যঃ) মজ্জা-সমূহ থেকে, (স্নাবভ্যঃ) মাংস-বন্ধনি থেকে, (ধমনিভ্যঃ) ধমনি-নাড়ি থেকে, (পাণিভ্যাম্) হাত থেকে, (অঙ্গুলিভ্যঃ) আঙুল থেকে, (নখেভ্যঃ) নখ থেকে, (তে) তোমার (যক্ষ্মম্) যক্ষ্মা-রোগ (বি বৃহামি) আমি চিকিৎসক দূর করি।

    - [স্নাব=সেই মাংস-তন্তু যার দ্বারা মাংসপেশী অস্থির সাথে যুক্ত থাকে। ধমনি=Arteries। ]

    इस भाष्य को एडिट करें
    Top