अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - यक्ष्मनाशनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सूक्त-९६
अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि। यक्षं॑ त्वच॒स्यं ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठअङ्गे॑ऽअङ्गे । लोम्नि॑ऽलोम्नि । ते॒ । पर्व॑णिऽपर्व॑णि ॥ यक्ष्म॑म् । त्व॒च॒स्य॑म् । ते॒ । व॒यम् । क॒श्यप॑स्य । वि॒ऽब॒र्हेण॑ । वि॒ष्व॑ञ्चम् । वि । वृहा॒म॒सि॒ ॥९६.२३॥
स्वर रहित मन्त्र
अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि। यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥
स्वर रहित पद पाठअङ्गेऽअङ्गे । लोम्निऽलोम्नि । ते । पर्वणिऽपर्वणि ॥ यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥९६.२३॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 23
भाषार्थ -
হে রোগী! (তে) তোমার (অঙ্গে-অঙ্গে) অঙ্গ-অঙ্গে, (লোম্নি-লোম্নি) লোম-লোমে (পর্বণি-পর্বণি) পর্বে-পর্বে স্থিত (তে) তোমার (ত্বচস্যম্) ত্বক-সংস্থান সম্বন্ধীয় (যক্ষ্মম্) যক্ষ্মা-রোগ, তথা (বিষ্বঞ্চম্) সর্বত্র বিস্তৃত যক্ষ্মা রোগ, (বয়ম্) আমরা চিকিৎসক, (কশ্যপস্য) কশ্যপ-এর (বীবর্হেণ) মূল কর্তনকারী সাধন দ্বারা (বি বৃহামসি) দূর করি।
- [“কশ্যপ এর বীবর্হ” কী, ইহা বিচার্য বিষয়। অথর্ববেদীয় চিকিৎসাশাস্ত্র (স্বামী ব্রহ্মমুনি জী, দয়ানন্দ সংস্থান, দিল্লি) এ চন্দ্র এবং সূর্যকে “কশ্যপ” বলা হয়েছে, এবং উহার কিরণ-সমূহকে “বীবর্হ” বলা হয়েছে।]
इस भाष्य को एडिट करें