Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 2
    ऋषिः - अग्निर्ऋषिः देवता - समिधन्यो देवताः छन्दः - त्रिष्टुप् स्वरः - धैवतः
    5

    सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय।मा च॑ रिषदुपस॒त्ता ते॑ऽ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ माऽन्ये॥२॥

    स्वर सहित पद पाठ

    सम्। च॒। इ॒ध्यस्व॑। अ॒ग्ने॒। प्र। च॒। बो॒ध॒य॒। ए॒न॒म्। उत्। च॒। ति॒ष्ठ॒। म॒ह॒ते। सौभ॑गाय ॥ मा। च॒। रि॒ष॒त्। उ॒प॒स॒त्तेत्यु॑पऽस॒त्ता। ते॒। अ॒ग्ने॒। ब्र॒ह्माणः॑। ते॒। य॒शसः॑। स॒न्तु॒। मा। अ॒न्ये ॥२ ॥


    स्वर रहित मन्त्र

    सञ्चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ महते सौभगाय । मा च रिषदुपसत्ता तेऽअग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥


    स्वर रहित पद पाठ

    सम्। च। इध्यस्व। अग्ने। प्र। च। बोधय। एनम्। उत्। च। तिष्ठ। महते। सौभगाय॥ मा। च। रिषत्। उपसत्तेत्युपऽसत्ता। ते। अग्ने। ब्रह्माणः। ते। यशसः। सन्तु। मा। अन्ये॥२॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 2
    Acknowledgment

    अन्वयः - हे अग्ने त्वं समिध्यस्वैनं प्रबोधय च महते सौभगाय चोत्तिष्ठ। उपसत्ता भवान् सौभगं मा रिषत्। हे अग्ने! ते ब्रह्माणोऽन्ये च मा सन्तु ते यशस उन्नतिं च मा रिषत्॥२॥

    पदार्थः -
    (सम्) सम्यक् (च) (इध्यस्व) प्रदीप्तो भव (अग्ने) अग्निवद्वर्त्तमान (प्र) (च) (बोधय) (एनम्) जिज्ञासुम् (उत्) (च) (तिष्ठ) (महते) (सौभगाय) शोभनस्य भगस्यैश्वर्यस्य भावाय (मा) (च) (रिषत्) हिंस्यात् (उपसत्ता) य उपसीदति सः (ते) तव (अग्ने) (ब्रह्माणः) चतुर्वेदविदः (ते) (यशसः) कीर्त्तेः (सन्तु) (मा) निषेधे (अन्ये)॥२॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये विद्वद्भ्यो भिन्नाञ्जनानुत्तमाऽधिकारे न योजयन्ति सदोन्नतये प्रयतन्ते, अन्यायेन कञ्चिन्न हिंसन्ति च, ते कीर्त्यैश्वर्ययुक्ता भवन्ति॥२॥

    इस भाष्य को एडिट करें
    Top